Karmanye Vadhikaraste Shlok Hindi Meaning

संस्कृत श्लोक: कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।मा कर्मफलहेतुर्भुर्मा ते संगोऽस्त्वकर्मणि ॥ शुद्ध और मौलिक हिन्दी अर्थ: तुझे केवल कर्म करने…

Swastik Mantra Hindi Meaning

प्रमुख स्वस्ति मंत्र (ऋग्वेद / यजुर्वेद) स्वस्ति न इन्द्रो वृद्धश्रवाः।स्वस्ति नः पूषा विश्ववेदाः।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।स्वस्ति नो बृहस्पतिर्दधातु॥ हिंदी अर्थ: स्वास्तिक…

Anayasen Marnam Vinadenyen Jeevanam

अनायासेन मरणं विनादैन्येन जीवनम्।देहि मे कृपया शम्भो त्वयि भक्तिं अचञ्चलाम्॥ शुद्ध हिन्दी अर्थ: अनायासेन मरणम् → हे प्रभु! मुझे बिना…

Atulitbaldham Hemshailabhdeham Hindi Meaning

संस्कृत श्लोक अतुलितबलधामं हेमशैलाभदेहम्।दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्॥सकलगुणनिधानं वानराणामधीशम्।रघुपतिप्रियभक्तं वातजातं नमामि॥ शुद्ध हिन्दी अर्थ