Karmanye Vadhikaraste Shlok Hindi Meaning

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।मा कर्मफलहेतुर्भुर्मा ते संगोऽस्त्वकर्मणि ॥ अर्थ:- तेरा कर्म करने में अधिकार है इनके फलो में नही.…

Swastik Mantra Hindi Meaning

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः।स्वस्ति नः पूषा विश्ववेदाः।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।स्वस्ति नो ब्रिहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥ हिंदी अर्थ: स्वास्तिक…

Anayasen Marnam Vinadenyen Jeevanam

अनायासेन मरणं विनादैन्येन जीवनं । देहि मे कृपया शम्भो त्वयि भक्तिं अचन्चलं हिंदी अर्थ: हे परमेश्वर! मुझे पीड़ा से रहित…

Atulitbaldham Hemshailabhdeham Hindi Meaning

श्लोक : अतुलितबलधामं हेमशैलाभदेहंदनुजवनकृशानुं ज्ञानिनामग्रगण्यम्‌।सकलगुणनिधानं वानराणामधीशंरघुपतिप्रियभक्तं(1) वातजातं नमामि॥ अर्थ: अतुल बल के धाम, सोने के पर्वत (सुमेरु) के समान कान्तियुक्त…