Category: Hindi-Meanings

 

Swastik Mantra Hindi Meaning

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः।स्वस्ति नः पूषा विश्ववेदाः।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।स्वस्ति नो ब्रिहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥ हिंदी अर्थ: स्वास्तिक…

Anayasen Marnam Vinadenyen Jeevanam

अनायासेन मरणं विनादैन्येन जीवनं । देहि मे कृपया शम्भो त्वयि भक्तिं अचन्चलं हिंदी अर्थ: हे परमेश्वर! मुझे पीड़ा से रहित…

Na Kalasya Na Sakrasya – Hindi Meaning

न कालस्य न शक्रस्य न विष्णर्वित्तपस्य च। न कालस्य न शक्रस्य न विष्णर्वित्तपस्य च।कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः॥ न…

Sachidanad Rupaya Mantra – Hindi Meaning

सच्चिदानंद रूपाय – सच्चिदानंद रूपाय विश्वोत्पच्यादि हेतवे।तापत्रयविनाशाय श्री कृष्णाय वयं नुम:।। सच्चिदानंद रूपाय अर्थ – सत स्वरूप चित् स्वरूप और…

Ram Rameti Rameti Meaning in Hindi

श्री राम रामेति रामेति रमे रामे मनोरमे श्री राम राम रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, श्री राम-नाम वरान श्री…

Manojavam Maarutatulyavegam – Meaning in Hindi

मनोजवम मारुततुल्यवेगम जितेन्द्रियम् मनोजवम मारुत तुल्य वेगम, जितेंद्रियम बुद्धिमतां वरिष्ठंवातात्मजं वानारायूथ मुख्यम, श्रीराम दूतं शरणम प्रपद्धे मनोजवम मारुततुल्यवेगम जितेन्द्रियम् अर्थ:…

Karpur Gauram Karunavataram Mantra Meaning in Hindi

कर्पूरगौरं मंत्र कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्। सदा बसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि।। कर्पूरगौरं मंत्र का अ​र्थ: कर्पूर जैसे गौर वर्ण…